A 469-5 Acyutāṣṭaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 469/5
Title: Acyutāṣṭaka
Dimensions: 18 x 8 cm x 2 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1709
Acc No.: NAK 1/1614
Remarks:


Reel No. A 469-5 Inventory No. 203

Title Acyutāṣṭaka

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 18.0 x 8.0 cm

Folios 1

Lines per Folio 6

Foliation figures in the lower right-hand margin of the verso under the word rāma

Scribe Dayārāma Upādhyāya

Date of Copying ŚS 1709, VS 1844

Place of Deposit NAK

Accession No. 1/1614

Manuscript Features

On exp. 2 is written

nama ekajaṭe mātaś candraśekharabhūṣaṇe || ||

pratyālīḍhavarasthāne caturvāho prasīda me || 1 || (exp. 2, l.1–2)

The MS contains two folios (folio numbers 1 and 2). Actually fol. 1 is not the part of the acyutāṣṭaka. It is something other Stotra. Fol. 1 contains four and half stanza (1–4 and half stanza). Likewise, fol. 2 (written with a different hand) starts from nearly end of the 5th stanza. If we observe only the order of verses, it seems that fols. 1 and 2 contains the same text. But, fol. 2 only contains the acyutāṣṭakastotra.

śrīnārāyaṇāya namaḥ ||     ||

prasīda bhagavan viṣṇo prasīda puruṣottama ||

prasīda devadeveśa prasīda garuḍadhvaja || 1 ||

jaya kṛṣṇa jayāciṃtya jaya viṣṇo jayāvyaya ||

jaya viśva jayāvyakta jaya viṣṇo namo stu te || 2 ||

namas te lokanāthāya haraye bhūdharāya ca ||

devadeva namas te stu vāsudeva namo stu te || 3 ||

namas te stu jagannātha namas te stu pitāmaha ||

nārāyaṇa namas te stu baladeva namo stu te || 4 ||

kṛṣṇa kṛṣṇa kṛpālu(!) tvam agatīnāṃga (fol. 1v1–7)

Excerpts

«Complete transcript:»

ca(!)ya śaṃkara sarva

śrīºº || 5 ||

gokuleśa giridhāraṇa dhīra

yāmunītaṭanikhelana vīra ||

nāradādimunivaṃditapāda

śrīºº || 6 ||

dvārakādhipa duranta guṇābdhe

prāṇanātha paripūrṇa bhavāre ||

jñānagamya guṇasāgara brahman

śrīºº || 7 ||

duṣṭanirddalana deva dayālo

padmanābha dharaṇīdhara dharmma ||

rāvaṇāntaka rameśa bhavāre ||

śrīºº || 8 ||

acyutāṣṭakam idaṃ ramaṇīyaṃ

nirmitaṃ bhavabhayo(!)ghanihantuḥ ||

yaḥ paṭhed viṣayavṛttinivṛtti(!)

janmaduḥkham akhilaṃ sa jahāti || 9 ||     ||

iti śrīmacchaṅkarācāryyaviracitam a[cyu]tāṣṭakam samāptam bhūyāt ||      ||

likhitam idaṃ śrīdayārmopādhyāyena śarmmaṇa(!)⟨ḥ⟩ śrīśāke 1709 samvat 1844 sālamiti śrāvaṇaśukla 9 vāre 2 (śaṃuṃ)vāra kāntipuranagarī sadā śubham ||     ||    ||    || (fol. 2r1–2v3)

Microfilm Details

Reel No. A 469/5

Date of Filming 25-12-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 09-03-2009

Bibliography